Original

युधिष्ठिर उवाच ।एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥ २२ ॥

Segmented

युधिष्ठिर उवाच एहि अर्जुन त्वया वीर हयो ऽयम् परिपाल्यताम् त्वम् अर्हो रक्षितुम् हि एनम् न अन्यः कश्चन मानवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एहि pos=v,p=2,n=s,l=lot
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
हयो हय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
परिपाल्यताम् परिपालय् pos=v,p=3,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
रक्षितुम् रक्ष् pos=vi
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s