Original

तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः ।चकार फल्गुनं चापि संदिदेश हयं प्रति ॥ २१ ॥

Segmented

तत् तु सर्वम् यथान्यायम् उक्तम् कुरु-कुल-उद्वहः चकार फल्गुनम् च अपि संदिदेश हयम् प्रति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
हयम् हय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i