Original

सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् ।कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥ २० ॥

Segmented

सहदेवः तु कौरव्य समाधास्यति बुद्धिमान् कुटुम्ब-तन्त्रम् विधिवत् सर्वम् एव महा-यशाः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
समाधास्यति समाधा pos=v,p=3,n=s,l=lrt
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
तन्त्रम् तन्त्र pos=n,g=n,c=2,n=s
विधिवत् विधिवत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s