Original

यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः ।दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥ २ ॥

Segmented

यथा कालम् भवान् वेत्ति हयमेधस्य तत्त्वतः दीक्षयस्व तदा मा त्वम् त्वे आयत्तः हि मे क्रतुः

Analysis

Word Lemma Parse
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
हयमेधस्य हयमेध pos=n,g=m,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
दीक्षयस्व दीक्षय् pos=v,p=2,n=s,l=lot
तदा तदा pos=i
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s