Original

भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः ।समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥ १९ ॥

Segmented

भीमसेनो ऽपि तेजस्वी कौन्तेयो अमित-विक्रमः समर्थो रक्षितुम् राष्ट्रम् नकुलः च विशाम् पते

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
रक्षितुम् रक्ष् pos=vi
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s