Original

स हि धर्मार्थकुशलः सर्वविद्याविशारदः ।यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ १७ ॥

Segmented

स हि धर्म-अर्थ-कुशलः सर्व-विद्या-विशारदः यथाशास्त्रम् नृप-श्रेष्ठ चारयिष्यति ते हयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चारयिष्यति चारय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
हयम् हय pos=n,g=m,c=2,n=s