Original

जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति ।शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥ १५ ॥

Segmented

जिष्णुः सहिष्णुः धृष्णुः च स एनम् पालयिष्यति शक्तः स हि महीम् जेतुम् निवात-कवच-अन्तकः

Analysis

Word Lemma Parse
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
सहिष्णुः सहिष्णु pos=a,g=m,c=1,n=s
धृष्णुः धृष्णु pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
महीम् मही pos=n,g=f,c=2,n=s
जेतुम् जि pos=vi
निवात निवात pos=a,comp=y
कवच कवच pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s