Original

वैशंपायन उवाच ।इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् ।भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥ १४ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् स तु राज-इन्द्र कृष्णद्वैपायनो ऽब्रवीत् भीमसेनाद् अवरजः श्रेष्ठः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीमसेनाद् भीमसेन pos=n,g=m,c=5,n=s
अवरजः अवरज pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p