Original

पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् ।कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ १३ ॥

Segmented

पृथिवीम् पर्यटन्तम् हि तुरगम् काम-चारिणम् कः पालयेद् इति मुने तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पर्यटन्तम् पर्यट् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
तुरगम् तुरग pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मुने मुनि pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat