Original

युधिष्ठिर उवाच ।अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥ १२ ॥

Segmented

युधिष्ठिर उवाच अयम् अश्वो मया ब्रह्मन्न् उत्सृष्टः पृथिवीम् इमाम् चरिष्यति यथाकामम् तत्र वै संविधीयताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
वै वै pos=i
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot