Original

स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव ।तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति ॥ १० ॥

Segmented

स्फ्यः च कूर्चः च सौवर्णो यत् च अन्यत् अपि कौरव तत्र योग्यम् भवेत् किंचित् तद् रौक्मम् क्रियताम् इति

Analysis

Word Lemma Parse
स्फ्यः स्फ्य pos=n,g=m,c=1,n=s
pos=i
कूर्चः कूर्च pos=n,g=m,c=1,n=s
pos=i
सौवर्णो सौवर्ण pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
योग्यम् योग्य pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
रौक्मम् रौक्म pos=a,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i