Original

वैशंपायन उवाच ।एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु कृष्णेन धर्मपुत्रो युधिष्ठिरः व्यासम् आमन्त्र्य मेधावी ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan