Original

उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् ।आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ ११ ॥

Segmented

उत्तिष्ठ पुत्र पश्य इमाम् दुःखिताम् प्रपितामहीम् आर्ताम् उपप्लुताम् दीनाम् निमग्नाम् शोक-सागरे

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
प्रपितामहीम् प्रपितामही pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
उपप्लुताम् उपप्लु pos=va,g=f,c=2,n=s,f=part
दीनाम् दीन pos=a,g=f,c=2,n=s
निमग्नाम् निमज्ज् pos=va,g=f,c=2,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s