Original

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥ १६ ॥

Segmented

गर्भ-स्थस्य अस्य बालस्य ब्रह्मास्त्रेण निपातनम् कृत्वा नृशंसम् दुर्बुद्धिः द्रौणिः किम् फलम् अश्नुते

Analysis

Word Lemma Parse
गर्भ गर्भ pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
निपातनम् निपातन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat