Original

वैशंपायन उवाच ।एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः ।तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु राज-इन्द्र केशि-हा दुःख-मूर्छितः तथा इति व्याजहार उच्चैस् ह्लादयन्न् इव तम् जनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
केशि केशिन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
ह्लादयन्न् ह्लादय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s