Original

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ ८ ॥

Segmented

वसत्सु वृष्णि-वीरेषु तत्र अथ जनमेजय जज्ञे तव पिता राजन् परिक्षित् पर-वीर-हा

Analysis

Word Lemma Parse
वसत्सु वस् pos=va,g=m,c=7,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
वीरेषु वीर pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
अथ अथ pos=i
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s