Original

तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः ।विदुरेण महातेजास्तथैव च युयुत्सुना ॥ ७ ॥

Segmented

तत्र एव न्यवसत् कृष्णः सु अर्चितः पुरुष-ऋषभः विदुरेण महा-तेजाः तथा एव च युयुत्सुना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सु सु pos=i
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
युयुत्सुना युयुत्सु pos=n,g=m,c=3,n=s