Original

एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः ।भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ २९ ॥

Segmented

एवम् उक्ते ततः कुन्तीम् प्रत्यगृह्णात् जनार्दनः भूमौ निपतिताम् च एनाम् सान्त्वयामास भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s