Original

अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः ।स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ २८ ॥

Segmented

अब्रुवन् च महा-राज सर्वाः स अश्र-आविल-ईक्षणाः स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो

Analysis

Word Lemma Parse
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
अश्र अस्र pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=f,c=1,n=p
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जात जन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s