Original

एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना ।उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥ २७ ॥

Segmented

एवम् उक्त्वा तु वार्ष्णेयम् पृथा पृथुल-लोचना उच्छ्रित्य बाहू दुःख-आर्ता ताः च अन्याः प्रापतन् भुवि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
पृथुल पृथुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
उच्छ्रित्य उच्छ्रि pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s