Original

तास्त्वां वयं प्रणम्येह याचामो मधुसूदन ।कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥ २६ ॥

Segmented

ताः त्वा वयम् प्रणम्य इह याचामो मधुसूदन कुलस्य अस्य हित-अर्थम् त्वम् कुरु कल्याणम् उत्तमम्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रणम्य प्रणम् pos=vi
इह इह pos=i
याचामो याच् pos=v,p=1,n=p,l=lat
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s