Original

इत्येतत्प्रणयात्तात सौभद्रः परवीरहा ।कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ २५ ॥

Segmented

इति एतत् प्रणयात् तात सौभद्रः पर-वीर-हा कथयामास दुर्धर्षः तथा च एतत् न संशयः

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s