Original

गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति ।अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥ २४ ॥

Segmented

गत्वा वृष्णि-अन्धक-कुलम् धनुर्वेदम् ग्रहीष्यति अस्त्राणि च विचित्राणि नीति-शास्त्रम् च केवलम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
नीति नीति pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s