Original

अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च ।पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥ २० ॥

Segmented

अस्मिन् प्राणाः समायत्ताः पाण्डवानाम् मे एव च पाण्डोः च पिण्डो दाशार्ह तथा एव श्वशुरस्य मे

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
समायत्ताः समायत् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
pos=i
पिण्डो पिण्ड pos=n,g=m,c=1,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s