Original

समयं वाजिमेधस्य विदित्वा पुरुषर्षभः ।यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥ २ ॥

Segmented

समयम् वाजिमेधस्य विदित्वा पुरुष-ऋषभः यथा उक्तवान् धर्मपुत्रेण व्रजन् स स्व-पुरीम् प्रति

Analysis

Word Lemma Parse
समयम् समय pos=n,g=m,c=2,n=s
वाजिमेधस्य वाजिमेध pos=n,g=m,c=6,n=s
विदित्वा विद् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रेण धर्मपुत्र pos=n,g=m,c=3,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i