Original

सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ १८ ॥

Segmented

सो ऽयम् जातो मृतः तात पश्य एनम् पुरुष-ऋषभ उत्तराम् च सुभद्राम् च द्रौपदीम् माम् च माधव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
मृतः मृ pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
pos=i
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s