Original

यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो ।अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ १६ ॥

Segmented

यदु-प्रवीर यो ऽयम् ते स्वस्रीयस्य आत्मजः प्रभो अश्वत्थाम्ना हतो जातः तम् उज्जीवय केशव

Analysis

Word Lemma Parse
यदु यदु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्वस्रीयस्य स्वस्रीय pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
जातः जन् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उज्जीवय उज्जीवय् pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s