Original

ततः कृष्णं समासाद्य कुन्ती राजसुता तदा ।प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ १४ ॥

Segmented

ततः कृष्णम् समासाद्य कुन्ती राज-सुता तदा प्रोवाच राज-शार्दूल बाष्प-गद्गदया गिरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
कुन्ती कुन्ति pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
तदा तदा pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s