Original

पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥ १३ ॥

Segmented

पृष्ठतो द्रौपदीम् च एव सुभद्राम् च यशस्विनीम् स विक्रोशम् स करुणम् बान्धवानाम् स्त्रियो नृप

Analysis

Word Lemma Parse
पृष्ठतो पृष्ठतस् pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
pos=i
विक्रोशम् विक्रोश pos=n,g=n,c=2,n=s
pos=i
करुणम् करुण pos=a,g=n,c=2,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s