Original

हृष्टानां सिंहनादेन जनानां तत्र निस्वनः ।आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥ १० ॥

Segmented

हृष्टानाम् सिंहनादेन जनानाम् तत्र निस्वनः आविश्य प्रदिशः सर्वाः पुनः एव व्युपारमत्

Analysis

Word Lemma Parse
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
जनानाम् जन pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
आविश्य आविश् pos=vi
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
व्युपारमत् व्युपरम् pos=v,p=3,n=s,l=lan