Original

वैशंपायन उवाच ।एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥ १ ॥

Segmented

वैशंपायन उवाच एतस्मिन्न् एव काले तु वासुदेवो ऽपि वीर्यवान् उपायाद् वृष्णिभिः सार्धम् पुरम् वारणसाह्वयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
उपायाद् उपाया pos=v,p=3,n=s,l=lan
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s