Original

होतारमपि हव्यं च विद्धि मां भृगुनन्दन ।अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ॥ ९ ॥

Segmented

होतारम् अपि हव्यम् च विद्धि माम् भृगु-नन्दन अध्वर्युः कल्पकः च अपि हविः परम-संस्कृतम्

Analysis

Word Lemma Parse
होतारम् होतृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
हव्यम् हव्य pos=n,g=n,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अध्वर्युः अध्वर्यु pos=n,g=m,c=1,n=s
कल्पकः कल्पक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
हविः हविस् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part