Original

ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥ ८ ॥

Segmented

ओंकार-प्रभवान् वेदान् विद्धि माम् त्वम् भृगु-उद्वह यूपम् सोमम् तथा एव इह त्रिदश-आप्यायनम् मखे

Analysis

Word Lemma Parse
ओंकार ओंकार pos=n,comp=y
प्रभवान् प्रभव pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
यूपम् यूप pos=n,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
इह इह pos=i
त्रिदश त्रिदश pos=n,comp=y
आप्यायनम् आप्यायन pos=n,g=n,c=2,n=s
मखे मख pos=n,g=m,c=7,n=s