Original

असच्च सदसच्चैव यद्विश्वं सदसतः परम् ।ततः परं नास्ति चैव देवदेवात्सनातनात् ॥ ७ ॥

Segmented

असत् च सत्-असत् च एव यद् विश्वम् सत्-असतः परम् ततः परम् न अस्ति च एव देवदेवात् सनातनात्

Analysis

Word Lemma Parse
असत् असत् pos=a,g=n,c=1,n=s
pos=i
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
यद् यद् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असतः असत् pos=a,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
देवदेवात् देवदेव pos=n,g=m,c=5,n=s
सनातनात् सनातन pos=n,g=m,c=5,n=s