Original

ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ॥ ६ ॥

Segmented

ये च आश्रमेषु वै धर्माः चतुर्षु विहिता मुने दैवानि च एव कर्माणि विद्धि सर्वम् मद्-आत्मकम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
वै वै pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
मुने मुनि pos=n,g=m,c=8,n=s
दैवानि दैव pos=a,g=n,c=1,n=p
pos=i
एव एव pos=i
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s