Original

सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ ५ ॥

Segmented

सद् असत् च एव यत् प्राहुः अव्यक्तम् व्यक्तम् एव च अक्षरम् च क्षरम् च एव सर्वम् एतत् मद्-आत्मकम्

Analysis

Word Lemma Parse
सद् अस् pos=va,g=n,c=2,n=s,f=part
असत् असत् pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
pos=i
क्षरम् क्षर pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s