Original

तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् ।गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ ४ ॥

Segmented

तथा दैत्य-गणान् सर्वान् यक्ष-राक्षस-पन्नगान् गन्धर्व-अप्सरसः च एव विद्धि मद्-प्रभवान् द्विज

Analysis

Word Lemma Parse
तथा तथा pos=i
दैत्य दैत्य pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
प्रभवान् प्रभव pos=n,g=m,c=2,n=p
द्विज द्विज pos=n,g=m,c=8,n=s