Original

मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥ ३ ॥

Segmented

मयि सर्वाणि भूतानि सर्व-भूतेषु च अपि अहम् स्थित इति अभिजानीहि मा ते ऽभूद् अत्र संशयः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्थित स्था pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s