Original

तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा ।धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥ २१ ॥

Segmented

ते अधर्मेण इह संयुक्ताः परीताः काल-धर्मणा धर्मेण निहता युद्धे गताः स्वर्गम् न संशयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
इह इह pos=i
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
परीताः परी pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
धर्मणा धर्मन् pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s