Original

वासुदेव उवाच ।तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् ।तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ॥ २ ॥

Segmented

वासुदेव उवाच तमो रजः च सत्त्वम् च विद्धि भावान् मद्-आश्रयान् तथा रुद्रान् वसून् च अपि विद्धि मद्-प्रभवान् द्विज

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तमो तमस् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
भावान् भाव pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
आश्रयान् आश्रय pos=n,g=m,c=2,n=p
तथा तथा pos=i
रुद्रान् रुद्र pos=n,g=m,c=2,n=p
वसून् वसु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
प्रभवान् प्रभव pos=n,g=m,c=2,n=p
द्विज द्विज pos=n,g=m,c=8,n=s