Original

नागयोनौ यदा चैव तदा वर्तामि नागवत् ।यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥ १८ ॥

Segmented

नाग-योन्याम् यदा च एव तदा वर्तामि नाग-वत् यक्ष-राक्षस-योनीः च यथावद् विचरामि अहम्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
यदा यदा pos=i
pos=i
एव एव pos=i
तदा तदा pos=i
वर्तामि वृत् pos=v,p=1,n=s,l=lat
नाग नाग pos=n,comp=y
वत् वत् pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
योनीः योनि pos=n,g=f,c=2,n=p
pos=i
यथावद् यथावत् pos=i
विचरामि विचर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s