Original

यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥ १७ ॥

Segmented

यदा गन्धर्व-योन्याम् तु वर्तामि भृगु-नन्दन तदा गन्धर्व-वत् चेष्टाः सर्वाः चेष्टामि भार्गव

Analysis

Word Lemma Parse
यदा यदा pos=i
गन्धर्व गन्धर्व pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
तु तु pos=i
वर्तामि वृत् pos=v,p=1,n=s,l=lat
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तदा तदा pos=i
गन्धर्व गन्धर्व pos=n,comp=y
वत् वत् pos=i
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
चेष्टामि चेष्ट् pos=v,p=1,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s