Original

अधर्मे वर्तमानानां सर्वेषामहमप्युत ।धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ १५ ॥

Segmented

अधर्मे वर्तमानानाम् सर्वेषाम् अहम् अपि उत धर्मस्य सेतुम् बध्नामि चलिते चलिते युगे ताः ताः योनीः प्रविश्य अहम् प्रजानाम् हित-काम्या

Analysis

Word Lemma Parse
अधर्मे अधर्म pos=n,g=m,c=7,n=s
वर्तमानानाम् वृत् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उत उत pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
बध्नामि बन्ध् pos=v,p=1,n=s,l=lat
चलिते चल् pos=va,g=n,c=7,n=s,f=part
चलिते चल् pos=va,g=n,c=7,n=s,f=part
युगे युग pos=n,g=n,c=7,n=s
ताः तद् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
योनीः योनि pos=n,g=f,c=2,n=p
प्रविश्य प्रविश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s