Original

अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ।भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ॥ १४ ॥

Segmented

अहम् विष्णुः अहम् ब्रह्मा शक्रो ऽथ प्रभव-अप्ययः भूत-ग्रामस्य सर्वस्य स्रष्टा संहार एव च

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रभव प्रभव pos=n,comp=y
अप्ययः अप्यय pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
संहार संहार pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i