Original

धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च ।तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥ १३ ॥

Segmented

धर्म-संरक्षण-अर्थाय धर्म-संस्थापनाय च तैः तैः वेषैः च रूपैः च त्रिषु लोकेषु भार्गव

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
संरक्षण संरक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
धर्म धर्म pos=n,comp=y
संस्थापनाय संस्थापन pos=n,g=n,c=4,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
वेषैः वेष pos=n,g=m,c=3,n=p
pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भार्गव भार्गव pos=n,g=m,c=8,n=s