Original

तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ।बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ॥ १२ ॥

Segmented

तत्र अहम् वृत् च निवृत्तैः च एव मानवैः बह्वीः संसरमाणो वै योनीः हि द्विजसत्तम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
वृत् वृत् pos=va,g=m,c=3,n=p,f=part
pos=i
निवृत्तैः निवृत् pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
मानवैः मानव pos=n,g=m,c=3,n=p
बह्वीः बहु pos=a,g=f,c=2,n=p
संसरमाणो संसृ pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
योनीः योनि pos=n,g=f,c=2,n=p
हि हि pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s