Original

विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम ।मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥ ११ ॥

Segmented

विद्धि मह्यम् सुतम् धर्मम् अग्रजम् द्विजसत्तम मानसम् दयितम् विप्र सर्व-भूत-दया-आत्मकम्

Analysis

Word Lemma Parse
विद्धि विद् pos=v,p=2,n=s,l=lot
मह्यम् मद् pos=n,g=,c=4,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
मानसम् मानस pos=a,g=m,c=2,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दया दया pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s