Original

उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ।स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥ १० ॥

Segmented

उद्गाता च अपि माम् स्तौति गीत-घोषैः महा-अध्वरे प्रायश्चित्तेषु माम् ब्रह्मञ् शान्ति-मङ्गल-वाचकाः स्तुवन्ति विश्वकर्माणम् सततम् द्विजसत्तमाः

Analysis

Word Lemma Parse
उद्गाता उद्गातृ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
गीत गीत pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
प्रायश्चित्तेषु प्रायश्चित्त pos=n,g=n,c=7,n=p
माम् मद् pos=n,g=,c=2,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शान्ति शान्ति pos=n,comp=y
मङ्गल मङ्गल pos=n,comp=y
वाचकाः वाचक pos=a,g=m,c=1,n=p
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
सततम् सततम् pos=i
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p