Original

आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः ।क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ॥ ९ ॥

Segmented

आहुः एके च विद्वांसो ये ज्ञाने सु प्रतिष्ठिताः क्षेत्रज्ञ-सत्त्वयोः ऐक्यम् इति एतत् न उपपद्यते

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
एके एक pos=n,g=m,c=1,n=p
pos=i
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
सु सु pos=i
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
सत्त्वयोः सत्त्व pos=n,g=n,c=6,n=d
ऐक्यम् ऐक्य pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat