Original

सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः ।अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ।न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ॥ ६ ॥

Segmented

सत्त्वात् परतरम् न अन्यत् प्रशंसन्ति इह तद्-विदः अनुमानाद् विजानीमः पुरुषम् सत्त्व-संश्रयम् न शक्यम् अन्यथा गन्तुम् पुरुषम् तम् अथो द्विजाः

Analysis

Word Lemma Parse
सत्त्वात् सत्त्व pos=n,g=n,c=5,n=s
परतरम् परतर pos=a,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
इह इह pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
अनुमानाद् अनुमान pos=n,g=n,c=5,n=s
विजानीमः विज्ञा pos=v,p=1,n=p,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
संश्रयम् संश्रय pos=n,g=m,c=2,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
गन्तुम् गम् pos=vi
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p